॥ श्री सरस्वती जी की आरती ॥
॥ Shri Saraswati Aarti ॥
हिंदी
English
जय जय जय सरस्वती माता
विद्या ज्ञान प्रदायिनी, भक्तन हित धाता॥
श्वेत वर्ण, शुभ्र वसन, शुचि मंद हास्य मुख मण्डल
वीणा पुस्तक शोभित कर, अभय वरद सुख मण्डल॥
॥ जय जय जय सरस्वती माता ॥
राजहंस पर विराजित, पद कमल का श्रृंगार
मौक्तिक माला शोभित, मोती झलकार॥
॥ जय जय जय सरस्वती माता ॥
चन्द्र मुकुट शीश विराजे, कुण्डल झलकत कान
नासिका में मोती शोभे, करत बदन की शान॥
॥ जय जय जय सरस्वती माता ॥
बुद्धि दान दो माँ हमको, वर दो ज्ञान अपार
काली अक्षर रूप मिटा दो, करो भव से पार॥
॥ जय जय जय सरस्वती माता ॥
मन्द मन्द मुस्कान तुम्हारी, हरती भक्तों की पीर
पाप ताप त्रिविधि निवारण, हरती मन की भीर॥
॥ जय जय जय सरस्वती माता ॥
तुम बिन और न कोई माता, जग में दीन दयाल
जो फल चाहे वह पावे, हो जाए मालामाल॥
॥ जय जय जय सरस्वती माता ॥
Jaya jaya jaya Sarasvatī mātā
Vidyā jñāna pradāyinī, bhaktana hita dhātā॥
Śveta varṇa, śubhra vasana, śuci manda hāsya mukha maṇḍala
Vīṇā pustaka śobhita kara, abhaya varada sukha maṇḍala॥
॥ Jaya jaya jaya Sarasvatī mātā ॥
Rājahaṃsa para virājita, pada kamala kā śṛṅgāra
Mauktika mālā śobhita, motī jhalakāra॥
॥ Jaya jaya jaya Sarasvatī mātā ॥
Candra mukuṭa śīśa virāje, kuṇḍala jhalakata kāna
Nāsikā meṃ motī śobhe, karata badana kī śāna॥
॥ Jaya jaya jaya Sarasvatī mātā ॥
Buddhi dāna do māṃ hamako, vara do jñāna apāra
Kālī akṣara rūpa miṭā do, karo bhava se pāra॥
॥ Jaya jaya jaya Sarasvatī mātā ॥
Manda manda muskāna tumhārī, haratī bhaktoṃ kī pīra
Pāpa tāpa trividhi nivāraṇa, haratī mana kī bhīra॥
॥ Jaya jaya jaya Sarasvatī mātā ॥
Tuma bina aura na koī mātā, jaga meṃ dīna dayāla
Jo phala cāhe vaha pāve, ho jāe mālamāla॥
॥ Jaya jaya jaya Sarasvatī mātā ॥