॥ श्री हनुमान जी की आरती ॥
॥ Shri Hanuman Ji Ki Aarti ॥
हिंदी
English
आरती कीजै हनुमान लला की
दुष्ट दलन रघुनाथ कला की
जाके बल से गिरिवर काँपे
रोग दोष जाके निकट न झाँके
अंजनि पुत्र महाबलदाई
संतन के प्रभु सदा सहाई
दे बीरा रघुनाथ पठाए
लंका जारि सीया सुधि लाए
लंका सो कोट समुद्र सी खाई
जात पवनसुत बार न लाई
लंका जारि असुर संहारे
सियारामजी के काज सँवारे
लक्ष्मण मूर्छित पड़े सकारे
आनि संजीवन प्राण उबारे
पैठि पाताल तोरि यम-कारे
अहिरावण की भुजा उखारे
बाएँ भुजा असुरदल मारे
दाहिने भुजा संतजन तारे
सुर नर मुनि जन आरती उतारें
जय जय जय हनुमान उचारें
कंचन थार कपूर लौ छाई
आरती करत अंजना माई
Āratī kījai Hanumāna lalā kī
Duṣṭa dalana Raghunātha kalā kī
Jāke bala se girivara kāṃpe
Roga doṣa jāke nikaṭa na jhāṃke
Añjani putra mahābaladāī
Santana ke prabhu sadā sahāī
De bīrā Raghunātha paṭhāe
Laṅkā jāri Sīyā sudhi lāe
Laṅkā so koṭa samudra sī khāī
Jāta Pavanasuta bāra na lāī
Laṅkā jāri asura saṃhāre
Siyārāmajī ke kāja saṃvāre
Lakṣmaṇa mūrchita paḍe sakāre
Āni sañjīvana prāṇa ubāre
Paiṭhi pātāla tori yama-kāre
Ahirāvaṇa kī bhujā ukhāre
Bāeṃ bhujā asuradala māre
Dāhine bhujā santajana tāre
Sura nara muni jana āratī utāreṃ
Jaya jaya jaya Hanumāna ucāreṃ
Kañcana thāra kapūra lau chāī
Āratī karata Añjanā māī